B 115-9(2) Ekallavīrākhyatantra

Manuscript culture infobox

Filmed in: B 115/9
Title: Ekallavīrākhyatantra
Dimensions: 27 x 9 cm x 54 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5207
Remarks:


Reel No. B 115-9

Inventory No. 80225

Title Kallavīra Caṇḍamahāroṣaṇa

Remarks OR Ekallavīra; part of Nīlatantra; Paṭala 1–12

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete; damaged

Size 27 x 9 cm

Binding Hole(s) none

Folios 22 of 54 (fol. 33v6–54v9)

Lines per Folio 9

Foliation figures in the middle of the right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/5207

Manuscript Features

The first part of the manuscript (fol. 1–33) contains the Ūrmikaulārṇavatantra.

Excerpts

Beginning

❖ oṃ namaḥ śrīnīrasara[sva]tyai namaḥ ||    ||

etan mayā śrutam ekasmin samaye bhagavāṃ vajrasatva[ḥ] sarvvatathāgata[ḥ] kāyavākcittahṛdaye vajradhālīḥ(!) parībhage(!) vijahāra || anekaiś ca vajrayogiṇīgaṇaiḥ || tadyathā śvetācaleva(!) ca tu vajrayoginā || pītācalavajrayoginā || raktācarena ca vajrayoginā⟨ḥ⟩ || śyāmācalena ca vajrayoginā || mohavajryā ca vajrayoginyā || pīṇḍana(!)vajryā ca vajrayoginyā || rāgavajryā ca vajrayoginyā || ī[r]ṣyāvajrayoginyā ||    || evaṃpramukhai[r] yoginīkoṭiviyuta(!)śatasahasraiḥ || atha bhagavan(!) vajrasatvaḥ kṛṣṇācalasamādhiṃ samāpadya idaṃm udājahāra ||    ||

bhairava uvāca ||
bhāvābhāvavinirmmuktaṃ, catunandaikatatparaḥ |
niḥprapaṃcasvarūpo haṃ, sarvvasaṃkalpavarjjitaḥ |
mān na jānanti ye mūḍhā, sarvveṣu svāyuṣi sthitaṃ ||
teṣāṃm ahaṃ hitā[r]thāya, paṃcākāreṇa saṃsthitāḥ ||    || (fol. 33v6–9, 34r1–2)

Sub-colophon

iti śrīnīratantre kallavīrākhye śrīcaṇḍamahāroṣaṇatantrarāje tantrāvatāra-prathama[pa]ṭalaḥ || 1 || (fol. 34v6–7)

iti śrīnīratantre kallavīlākhye śrīcaṇḍamahāroṣaṇe dvitīyapaṭalaḥ || 2 || (fol. 36r1)

iti śrīnīratantre ekavīrākṣe śrīcaṇḍamahāroṣaṇe prajñābhika-tṛtiya(!)paṭalaḥ || 3 || (fol. 37v7–8)

[fol. 39v/40r are not photographed.]

iti śrīnīratantre kalavīrākhye śrīcaṇḍamahāroṣaṇa(!) mantravidhi-paṃcamapaṭalaḥ || 5 || (fol. 40v6)

iti śrīnīratantre kallavīrākhye śrīcaṇḍaroṣaṇe niṣpannayoga-ṣaṣṭhamapaṭalaḥ || 6 || (fol. 44v2–3)

iti śrīnīratantre kallavīrākhye śrīcaṇḍaroṣaṇe dehaprīṇana-saptamapaṭalaḥ || 7 || (fol. 45r7–8)

iti śrīnīratantre kallavīrākhye śrīcaṇḍamahāroṣaṇe svarūpavidhi-aṣṭamapaṭalaḥ || 8 || (fol. 47r2)

iti śrīnīratantre kallavīrākhye śrīcaṇḍamahāroṣaṇe + + + + + + navamapaṭalaḥ || 9 || (fol. 48r2–3)

iti śrīnīratantre kallavīrākh[y]e caṇḍamahāroṣaṇe strīprasaṃśā-daśamapaṭalaḥ || 10 || (fol. 49v5–6)

iti śrīnīratantre kallavīrākhye śrīcaṇḍamahāroṣaṇe viśvarūpa-ekādaśapaṭalaḥ || 11 || (fol. 50r5)

iti śrīnīratantre kallavīrākhye śrīcaṇḍamahāroṣaṇe sarvvamantrakalpa-dvādaśapaṭalaḥ || 12 || (fol. 54v6–7)

End

bhagavaty āha ||
sthātavyaṃ yoginā kena, satvabhyo(!) hitam ācaraḥ |
caṇḍā sarvvā hi vai sevyā, yatinyo mātaraṃ sutī ||
bhakṣeyet(!) matsyamāṃsaṃ tu, pibet madyaṃ samāhitaḥ ||
micchāyātvaparo(!) doṣaṃ, cchādayet dhyānatatparaḥ ||
sidhyate nirvvikalpāś ca guptaṃ śikhyā prayogataḥ ||
yena yenaiva pāpena, satvānāṃ gacchati gati(!) ||
(end of the last folio; fol. 54v7–9)

Microfilm Details

Reel No. B 115/9

Date of Filming 06-10-1971

Exposures 60

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 27-06-2013