B 115-9(2) Ekallavīrākhyatantra
Manuscript culture infobox
Filmed in: B 115/9
Title: Ekallavīrākhyatantra
Dimensions: 27 x 9 cm x 54 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5207
Remarks:
Reel No. B 115-9
Inventory No. 80225
Title Kallavīra Caṇḍamahāroṣaṇa
Remarks OR Ekallavīra; part of Nīlatantra; Paṭala 1–12
Author
Subject Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete; damaged
Size 27 x 9 cm
Binding Hole(s) none
Folios 22 of 54 (fol. 33v6–54v9)
Lines per Folio 9
Foliation figures in the middle of the right-hand margin on the verso
Place of Deposit NAK
Accession No. 5/5207
Manuscript Features
The first part of the manuscript (fol. 1–33) contains the Ūrmikaulārṇavatantra.
Excerpts
Beginning
❖ oṃ namaḥ śrīnīrasara[sva]tyai namaḥ || ||
etan mayā śrutam ekasmin samaye bhagavāṃ vajrasatva[ḥ] sarvvatathāgata[ḥ] kāyavākcittahṛdaye vajradhālīḥ(!) parībhage(!) vijahāra || anekaiś ca vajrayogiṇīgaṇaiḥ || tadyathā śvetācaleva(!) ca tu vajrayoginā || pītācalavajrayoginā || raktācarena ca vajrayoginā⟨ḥ⟩ || śyāmācalena ca vajrayoginā || mohavajryā ca vajrayoginyā || pīṇḍana(!)vajryā ca vajrayoginyā || rāgavajryā ca vajrayoginyā || ī[r]ṣyāvajrayoginyā || || evaṃpramukhai[r] yoginīkoṭiviyuta(!)śatasahasraiḥ || atha bhagavan(!) vajrasatvaḥ kṛṣṇācalasamādhiṃ samāpadya idaṃm udājahāra || ||
bhairava uvāca ||
bhāvābhāvavinirmmuktaṃ, catunandaikatatparaḥ |
niḥprapaṃcasvarūpo haṃ, sarvvasaṃkalpavarjjitaḥ |
mān na jānanti ye mūḍhā, sarvveṣu svāyuṣi sthitaṃ ||
teṣāṃm ahaṃ hitā[r]thāya, paṃcākāreṇa saṃsthitāḥ || ||
(fol. 33v6–9, 34r1–2)
Sub-colophon
iti śrīnīratantre kallavīrākhye śrīcaṇḍamahāroṣaṇatantrarāje tantrāvatāra-prathama[pa]ṭalaḥ || 1 || (fol. 34v6–7)
iti śrīnīratantre kallavīlākhye śrīcaṇḍamahāroṣaṇe dvitīyapaṭalaḥ || 2 || (fol. 36r1)
iti śrīnīratantre ekavīrākṣe śrīcaṇḍamahāroṣaṇe prajñābhika-tṛtiya(!)paṭalaḥ || 3 || (fol. 37v7–8)
[fol. 39v/40r are not photographed.]
iti śrīnīratantre kalavīrākhye śrīcaṇḍamahāroṣaṇa(!) mantravidhi-paṃcamapaṭalaḥ || 5 || (fol. 40v6)
iti śrīnīratantre kallavīrākhye śrīcaṇḍaroṣaṇe niṣpannayoga-ṣaṣṭhamapaṭalaḥ || 6 || (fol. 44v2–3)
iti śrīnīratantre kallavīrākhye śrīcaṇḍaroṣaṇe dehaprīṇana-saptamapaṭalaḥ || 7 || (fol. 45r7–8)
iti śrīnīratantre kallavīrākhye śrīcaṇḍamahāroṣaṇe svarūpavidhi-aṣṭamapaṭalaḥ || 8 || (fol. 47r2)
iti śrīnīratantre kallavīrākhye śrīcaṇḍamahāroṣaṇe + + + + + + navamapaṭalaḥ || 9 || (fol. 48r2–3)
iti śrīnīratantre kallavīrākh[y]e caṇḍamahāroṣaṇe strīprasaṃśā-daśamapaṭalaḥ || 10 || (fol. 49v5–6)
iti śrīnīratantre kallavīrākhye śrīcaṇḍamahāroṣaṇe viśvarūpa-ekādaśapaṭalaḥ || 11 || (fol. 50r5)
iti śrīnīratantre kallavīrākhye śrīcaṇḍamahāroṣaṇe sarvvamantrakalpa-dvādaśapaṭalaḥ || 12 || (fol. 54v6–7)
End
bhagavaty āha ||
sthātavyaṃ yoginā kena, satvabhyo(!) hitam ācaraḥ |
caṇḍā sarvvā hi vai sevyā, yatinyo mātaraṃ sutī ||
bhakṣeyet(!) matsyamāṃsaṃ tu, pibet madyaṃ samāhitaḥ ||
micchāyātvaparo(!) doṣaṃ, cchādayet dhyānatatparaḥ ||
sidhyate nirvvikalpāś ca guptaṃ śikhyā prayogataḥ ||
yena yenaiva pāpena, satvānāṃ gacchati gati(!) ||
(end of the last folio; fol. 54v7–9)
Microfilm Details
Reel No. B 115/9
Date of Filming 06-10-1971
Exposures 60
Used Copy Kathmandu (scan)
Type of Film positive
Remarks
Catalogued by MD
Date 27-06-2013